Declension table of ?amitaskandha

Deva

MasculineSingularDualPlural
Nominativeamitaskandhaḥ amitaskandhau amitaskandhāḥ
Vocativeamitaskandha amitaskandhau amitaskandhāḥ
Accusativeamitaskandham amitaskandhau amitaskandhān
Instrumentalamitaskandhena amitaskandhābhyām amitaskandhaiḥ amitaskandhebhiḥ
Dativeamitaskandhāya amitaskandhābhyām amitaskandhebhyaḥ
Ablativeamitaskandhāt amitaskandhābhyām amitaskandhebhyaḥ
Genitiveamitaskandhasya amitaskandhayoḥ amitaskandhānām
Locativeamitaskandhe amitaskandhayoḥ amitaskandheṣu

Compound amitaskandha -

Adverb -amitaskandham -amitaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria