Declension table of ?amitaprabhāsa

Deva

MasculineSingularDualPlural
Nominativeamitaprabhāsaḥ amitaprabhāsau amitaprabhāsāḥ
Vocativeamitaprabhāsa amitaprabhāsau amitaprabhāsāḥ
Accusativeamitaprabhāsam amitaprabhāsau amitaprabhāsān
Instrumentalamitaprabhāsena amitaprabhāsābhyām amitaprabhāsaiḥ amitaprabhāsebhiḥ
Dativeamitaprabhāsāya amitaprabhāsābhyām amitaprabhāsebhyaḥ
Ablativeamitaprabhāsāt amitaprabhāsābhyām amitaprabhāsebhyaḥ
Genitiveamitaprabhāsasya amitaprabhāsayoḥ amitaprabhāsānām
Locativeamitaprabhāse amitaprabhāsayoḥ amitaprabhāseṣu

Compound amitaprabhāsa -

Adverb -amitaprabhāsam -amitaprabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria