Declension table of ?amitaprabha

Deva

MasculineSingularDualPlural
Nominativeamitaprabhaḥ amitaprabhau amitaprabhāḥ
Vocativeamitaprabha amitaprabhau amitaprabhāḥ
Accusativeamitaprabham amitaprabhau amitaprabhān
Instrumentalamitaprabheṇa amitaprabhābhyām amitaprabhaiḥ amitaprabhebhiḥ
Dativeamitaprabhāya amitaprabhābhyām amitaprabhebhyaḥ
Ablativeamitaprabhāt amitaprabhābhyām amitaprabhebhyaḥ
Genitiveamitaprabhasya amitaprabhayoḥ amitaprabhāṇām
Locativeamitaprabhe amitaprabhayoḥ amitaprabheṣu

Compound amitaprabha -

Adverb -amitaprabham -amitaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria