Declension table of ?amitamati

Deva

MasculineSingularDualPlural
Nominativeamitamatiḥ amitamatī amitamatayaḥ
Vocativeamitamate amitamatī amitamatayaḥ
Accusativeamitamatim amitamatī amitamatīn
Instrumentalamitamatinā amitamatibhyām amitamatibhiḥ
Dativeamitamataye amitamatibhyām amitamatibhyaḥ
Ablativeamitamateḥ amitamatibhyām amitamatibhyaḥ
Genitiveamitamateḥ amitamatyoḥ amitamatīnām
Locativeamitamatau amitamatyoḥ amitamatiṣu

Compound amitamati -

Adverb -amitamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria