Declension table of ?amitadyuti

Deva

NeuterSingularDualPlural
Nominativeamitadyuti amitadyutinī amitadyutīni
Vocativeamitadyuti amitadyutinī amitadyutīni
Accusativeamitadyuti amitadyutinī amitadyutīni
Instrumentalamitadyutinā amitadyutibhyām amitadyutibhiḥ
Dativeamitadyutine amitadyutibhyām amitadyutibhyaḥ
Ablativeamitadyutinaḥ amitadyutibhyām amitadyutibhyaḥ
Genitiveamitadyutinaḥ amitadyutinoḥ amitadyutīnām
Locativeamitadyutini amitadyutinoḥ amitadyutiṣu

Compound amitadyuti -

Adverb -amitadyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria