Declension table of ?amitāyurdhyānasūtra

Deva

NeuterSingularDualPlural
Nominativeamitāyurdhyānasūtram amitāyurdhyānasūtre amitāyurdhyānasūtrāṇi
Vocativeamitāyurdhyānasūtra amitāyurdhyānasūtre amitāyurdhyānasūtrāṇi
Accusativeamitāyurdhyānasūtram amitāyurdhyānasūtre amitāyurdhyānasūtrāṇi
Instrumentalamitāyurdhyānasūtreṇa amitāyurdhyānasūtrābhyām amitāyurdhyānasūtraiḥ
Dativeamitāyurdhyānasūtrāya amitāyurdhyānasūtrābhyām amitāyurdhyānasūtrebhyaḥ
Ablativeamitāyurdhyānasūtrāt amitāyurdhyānasūtrābhyām amitāyurdhyānasūtrebhyaḥ
Genitiveamitāyurdhyānasūtrasya amitāyurdhyānasūtrayoḥ amitāyurdhyānasūtrāṇām
Locativeamitāyurdhyānasūtre amitāyurdhyānasūtrayoḥ amitāyurdhyānasūtreṣu

Compound amitāyurdhyānasūtra -

Adverb -amitāyurdhyānasūtram -amitāyurdhyānasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria