Declension table of ?amitātman

Deva

NeuterSingularDualPlural
Nominativeamitātma amitātmanī amitātmāni
Vocativeamitātman amitātma amitātmanī amitātmāni
Accusativeamitātma amitātmanī amitātmāni
Instrumentalamitātmanā amitātmabhyām amitātmabhiḥ
Dativeamitātmane amitātmabhyām amitātmabhyaḥ
Ablativeamitātmanaḥ amitātmabhyām amitātmabhyaḥ
Genitiveamitātmanaḥ amitātmanoḥ amitātmanām
Locativeamitātmani amitātmanoḥ amitātmasu

Compound amitātma -

Adverb -amitātma -amitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria