Declension table of ?amitātman

Deva

MasculineSingularDualPlural
Nominativeamitātmā amitātmānau amitātmānaḥ
Vocativeamitātman amitātmānau amitātmānaḥ
Accusativeamitātmānam amitātmānau amitātmanaḥ
Instrumentalamitātmanā amitātmabhyām amitātmabhiḥ
Dativeamitātmane amitātmabhyām amitātmabhyaḥ
Ablativeamitātmanaḥ amitātmabhyām amitātmabhyaḥ
Genitiveamitātmanaḥ amitātmanoḥ amitātmanām
Locativeamitātmani amitātmanoḥ amitātmasu

Compound amitātma -

Adverb -amitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria