Declension table of ?amitākṣara

Deva

NeuterSingularDualPlural
Nominativeamitākṣaram amitākṣare amitākṣarāṇi
Vocativeamitākṣara amitākṣare amitākṣarāṇi
Accusativeamitākṣaram amitākṣare amitākṣarāṇi
Instrumentalamitākṣareṇa amitākṣarābhyām amitākṣaraiḥ
Dativeamitākṣarāya amitākṣarābhyām amitākṣarebhyaḥ
Ablativeamitākṣarāt amitākṣarābhyām amitākṣarebhyaḥ
Genitiveamitākṣarasya amitākṣarayoḥ amitākṣarāṇām
Locativeamitākṣare amitākṣarayoḥ amitākṣareṣu

Compound amitākṣara -

Adverb -amitākṣaram -amitākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria