Declension table of ?amitākṣara

Deva

MasculineSingularDualPlural
Nominativeamitākṣaraḥ amitākṣarau amitākṣarāḥ
Vocativeamitākṣara amitākṣarau amitākṣarāḥ
Accusativeamitākṣaram amitākṣarau amitākṣarān
Instrumentalamitākṣareṇa amitākṣarābhyām amitākṣaraiḥ amitākṣarebhiḥ
Dativeamitākṣarāya amitākṣarābhyām amitākṣarebhyaḥ
Ablativeamitākṣarāt amitākṣarābhyām amitākṣarebhyaḥ
Genitiveamitākṣarasya amitākṣarayoḥ amitākṣarāṇām
Locativeamitākṣare amitākṣarayoḥ amitākṣareṣu

Compound amitākṣara -

Adverb -amitākṣaram -amitākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria