Declension table of ?amita

Deva

NeuterSingularDualPlural
Nominativeamitam amite amitāni
Vocativeamita amite amitāni
Accusativeamitam amite amitāni
Instrumentalamitena amitābhyām amitaiḥ
Dativeamitāya amitābhyām amitebhyaḥ
Ablativeamitāt amitābhyām amitebhyaḥ
Genitiveamitasya amitayoḥ amitānām
Locativeamite amitayoḥ amiteṣu

Compound amita -

Adverb -amitam -amitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria