Declension table of ?amita

Deva

MasculineSingularDualPlural
Nominativeamitaḥ amitau amitāḥ
Vocativeamita amitau amitāḥ
Accusativeamitam amitau amitān
Instrumentalamitena amitābhyām amitaiḥ amitebhiḥ
Dativeamitāya amitābhyām amitebhyaḥ
Ablativeamitāt amitābhyām amitebhyaḥ
Genitiveamitasya amitayoḥ amitānām
Locativeamite amitayoḥ amiteṣu

Compound amita -

Adverb -amitam -amitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria