Declension table of amīvacātana

Deva

NeuterSingularDualPlural
Nominativeamīvacātanam amīvacātane amīvacātanāni
Vocativeamīvacātana amīvacātane amīvacātanāni
Accusativeamīvacātanam amīvacātane amīvacātanāni
Instrumentalamīvacātanena amīvacātanābhyām amīvacātanaiḥ
Dativeamīvacātanāya amīvacātanābhyām amīvacātanebhyaḥ
Ablativeamīvacātanāt amīvacātanābhyām amīvacātanebhyaḥ
Genitiveamīvacātanasya amīvacātanayoḥ amīvacātanānām
Locativeamīvacātane amīvacātanayoḥ amīvacātaneṣu

Compound amīvacātana -

Adverb -amīvacātanam -amīvacātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria