Declension table of amīmāṃsya

Deva

NeuterSingularDualPlural
Nominativeamīmāṃsyam amīmāṃsye amīmāṃsyāni
Vocativeamīmāṃsya amīmāṃsye amīmāṃsyāni
Accusativeamīmāṃsyam amīmāṃsye amīmāṃsyāni
Instrumentalamīmāṃsyena amīmāṃsyābhyām amīmāṃsyaiḥ
Dativeamīmāṃsyāya amīmāṃsyābhyām amīmāṃsyebhyaḥ
Ablativeamīmāṃsyāt amīmāṃsyābhyām amīmāṃsyebhyaḥ
Genitiveamīmāṃsyasya amīmāṃsyayoḥ amīmāṃsyānām
Locativeamīmāṃsye amīmāṃsyayoḥ amīmāṃsyeṣu

Compound amīmāṃsya -

Adverb -amīmāṃsyam -amīmāṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria