Declension table of ?amīmāṃsaka

Deva

MasculineSingularDualPlural
Nominativeamīmāṃsakaḥ amīmāṃsakau amīmāṃsakāḥ
Vocativeamīmāṃsaka amīmāṃsakau amīmāṃsakāḥ
Accusativeamīmāṃsakam amīmāṃsakau amīmāṃsakān
Instrumentalamīmāṃsakena amīmāṃsakābhyām amīmāṃsakaiḥ amīmāṃsakebhiḥ
Dativeamīmāṃsakāya amīmāṃsakābhyām amīmāṃsakebhyaḥ
Ablativeamīmāṃsakāt amīmāṃsakābhyām amīmāṃsakebhyaḥ
Genitiveamīmāṃsakasya amīmāṃsakayoḥ amīmāṃsakānām
Locativeamīmāṃsake amīmāṃsakayoḥ amīmāṃsakeṣu

Compound amīmāṃsaka -

Adverb -amīmāṃsakam -amīmāṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria