Declension table of ?ameyātman

Deva

NeuterSingularDualPlural
Nominativeameyātma ameyātmanī ameyātmāni
Vocativeameyātman ameyātma ameyātmanī ameyātmāni
Accusativeameyātma ameyātmanī ameyātmāni
Instrumentalameyātmanā ameyātmabhyām ameyātmabhiḥ
Dativeameyātmane ameyātmabhyām ameyātmabhyaḥ
Ablativeameyātmanaḥ ameyātmabhyām ameyātmabhyaḥ
Genitiveameyātmanaḥ ameyātmanoḥ ameyātmanām
Locativeameyātmani ameyātmanoḥ ameyātmasu

Compound ameyātma -

Adverb -ameyātma -ameyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria