Declension table of ?amekṣaṇa

Deva

MasculineSingularDualPlural
Nominativeamekṣaṇaḥ amekṣaṇau amekṣaṇāḥ
Vocativeamekṣaṇa amekṣaṇau amekṣaṇāḥ
Accusativeamekṣaṇam amekṣaṇau amekṣaṇān
Instrumentalamekṣaṇena amekṣaṇābhyām amekṣaṇaiḥ amekṣaṇebhiḥ
Dativeamekṣaṇāya amekṣaṇābhyām amekṣaṇebhyaḥ
Ablativeamekṣaṇāt amekṣaṇābhyām amekṣaṇebhyaḥ
Genitiveamekṣaṇasya amekṣaṇayoḥ amekṣaṇānām
Locativeamekṣaṇe amekṣaṇayoḥ amekṣaṇeṣu

Compound amekṣaṇa -

Adverb -amekṣaṇam -amekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria