Declension table of ?ameghopaplava

Deva

MasculineSingularDualPlural
Nominativeameghopaplavaḥ ameghopaplavau ameghopaplavāḥ
Vocativeameghopaplava ameghopaplavau ameghopaplavāḥ
Accusativeameghopaplavam ameghopaplavau ameghopaplavān
Instrumentalameghopaplavena ameghopaplavābhyām ameghopaplavaiḥ ameghopaplavebhiḥ
Dativeameghopaplavāya ameghopaplavābhyām ameghopaplavebhyaḥ
Ablativeameghopaplavāt ameghopaplavābhyām ameghopaplavebhyaḥ
Genitiveameghopaplavasya ameghopaplavayoḥ ameghopaplavānām
Locativeameghopaplave ameghopaplavayoḥ ameghopaplaveṣu

Compound ameghopaplava -

Adverb -ameghopaplavam -ameghopaplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria