Declension table of ?amedhyatva

Deva

NeuterSingularDualPlural
Nominativeamedhyatvam amedhyatve amedhyatvāni
Vocativeamedhyatva amedhyatve amedhyatvāni
Accusativeamedhyatvam amedhyatve amedhyatvāni
Instrumentalamedhyatvena amedhyatvābhyām amedhyatvaiḥ
Dativeamedhyatvāya amedhyatvābhyām amedhyatvebhyaḥ
Ablativeamedhyatvāt amedhyatvābhyām amedhyatvebhyaḥ
Genitiveamedhyatvasya amedhyatvayoḥ amedhyatvānām
Locativeamedhyatve amedhyatvayoḥ amedhyatveṣu

Compound amedhyatva -

Adverb -amedhyatvam -amedhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria