Declension table of ?amedhyalipta

Deva

NeuterSingularDualPlural
Nominativeamedhyaliptam amedhyalipte amedhyaliptāni
Vocativeamedhyalipta amedhyalipte amedhyaliptāni
Accusativeamedhyaliptam amedhyalipte amedhyaliptāni
Instrumentalamedhyaliptena amedhyaliptābhyām amedhyaliptaiḥ
Dativeamedhyaliptāya amedhyaliptābhyām amedhyaliptebhyaḥ
Ablativeamedhyaliptāt amedhyaliptābhyām amedhyaliptebhyaḥ
Genitiveamedhyaliptasya amedhyaliptayoḥ amedhyaliptānām
Locativeamedhyalipte amedhyaliptayoḥ amedhyalipteṣu

Compound amedhyalipta -

Adverb -amedhyaliptam -amedhyaliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria