Declension table of ?amedhyakuṇapāśinī

Deva

FeminineSingularDualPlural
Nominativeamedhyakuṇapāśinī amedhyakuṇapāśinyau amedhyakuṇapāśinyaḥ
Vocativeamedhyakuṇapāśini amedhyakuṇapāśinyau amedhyakuṇapāśinyaḥ
Accusativeamedhyakuṇapāśinīm amedhyakuṇapāśinyau amedhyakuṇapāśinīḥ
Instrumentalamedhyakuṇapāśinyā amedhyakuṇapāśinībhyām amedhyakuṇapāśinībhiḥ
Dativeamedhyakuṇapāśinyai amedhyakuṇapāśinībhyām amedhyakuṇapāśinībhyaḥ
Ablativeamedhyakuṇapāśinyāḥ amedhyakuṇapāśinībhyām amedhyakuṇapāśinībhyaḥ
Genitiveamedhyakuṇapāśinyāḥ amedhyakuṇapāśinyoḥ amedhyakuṇapāśinīnām
Locativeamedhyakuṇapāśinyām amedhyakuṇapāśinyoḥ amedhyakuṇapāśinīṣu

Compound amedhyakuṇapāśini - amedhyakuṇapāśinī -

Adverb -amedhyakuṇapāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria