Declension table of ?amedhyāktā

Deva

FeminineSingularDualPlural
Nominativeamedhyāktā amedhyākte amedhyāktāḥ
Vocativeamedhyākte amedhyākte amedhyāktāḥ
Accusativeamedhyāktām amedhyākte amedhyāktāḥ
Instrumentalamedhyāktayā amedhyāktābhyām amedhyāktābhiḥ
Dativeamedhyāktāyai amedhyāktābhyām amedhyāktābhyaḥ
Ablativeamedhyāktāyāḥ amedhyāktābhyām amedhyāktābhyaḥ
Genitiveamedhyāktāyāḥ amedhyāktayoḥ amedhyāktānām
Locativeamedhyāktāyām amedhyāktayoḥ amedhyāktāsu

Adverb -amedhyāktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria