Declension table of amedhya

Deva

NeuterSingularDualPlural
Nominativeamedhyam amedhye amedhyāni
Vocativeamedhya amedhye amedhyāni
Accusativeamedhyam amedhye amedhyāni
Instrumentalamedhyena amedhyābhyām amedhyaiḥ
Dativeamedhyāya amedhyābhyām amedhyebhyaḥ
Ablativeamedhyāt amedhyābhyām amedhyebhyaḥ
Genitiveamedhyasya amedhyayoḥ amedhyānām
Locativeamedhye amedhyayoḥ amedhyeṣu

Compound amedhya -

Adverb -amedhyam -amedhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria