Declension table of ?ameṣṭa

Deva

NeuterSingularDualPlural
Nominativeameṣṭam ameṣṭe ameṣṭāni
Vocativeameṣṭa ameṣṭe ameṣṭāni
Accusativeameṣṭam ameṣṭe ameṣṭāni
Instrumentalameṣṭena ameṣṭābhyām ameṣṭaiḥ
Dativeameṣṭāya ameṣṭābhyām ameṣṭebhyaḥ
Ablativeameṣṭāt ameṣṭābhyām ameṣṭebhyaḥ
Genitiveameṣṭasya ameṣṭayoḥ ameṣṭānām
Locativeameṣṭe ameṣṭayoḥ ameṣṭeṣu

Compound ameṣṭa -

Adverb -ameṣṭam -ameṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria