Declension table of ?ameṣṭa

Deva

MasculineSingularDualPlural
Nominativeameṣṭaḥ ameṣṭau ameṣṭāḥ
Vocativeameṣṭa ameṣṭau ameṣṭāḥ
Accusativeameṣṭam ameṣṭau ameṣṭān
Instrumentalameṣṭena ameṣṭābhyām ameṣṭaiḥ ameṣṭebhiḥ
Dativeameṣṭāya ameṣṭābhyām ameṣṭebhyaḥ
Ablativeameṣṭāt ameṣṭābhyām ameṣṭebhyaḥ
Genitiveameṣṭasya ameṣṭayoḥ ameṣṭānām
Locativeameṣṭe ameṣṭayoḥ ameṣṭeṣu

Compound ameṣṭa -

Adverb -ameṣṭam -ameṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria