Declension table of ?ambuvāsa

Deva

MasculineSingularDualPlural
Nominativeambuvāsaḥ ambuvāsau ambuvāsāḥ
Vocativeambuvāsa ambuvāsau ambuvāsāḥ
Accusativeambuvāsam ambuvāsau ambuvāsān
Instrumentalambuvāsena ambuvāsābhyām ambuvāsaiḥ ambuvāsebhiḥ
Dativeambuvāsāya ambuvāsābhyām ambuvāsebhyaḥ
Ablativeambuvāsāt ambuvāsābhyām ambuvāsebhyaḥ
Genitiveambuvāsasya ambuvāsayoḥ ambuvāsānām
Locativeambuvāse ambuvāsayoḥ ambuvāseṣu

Compound ambuvāsa -

Adverb -ambuvāsam -ambuvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria