Declension table of ?ambuvāha

Deva

MasculineSingularDualPlural
Nominativeambuvāhaḥ ambuvāhau ambuvāhāḥ
Vocativeambuvāha ambuvāhau ambuvāhāḥ
Accusativeambuvāham ambuvāhau ambuvāhān
Instrumentalambuvāhena ambuvāhābhyām ambuvāhaiḥ ambuvāhebhiḥ
Dativeambuvāhāya ambuvāhābhyām ambuvāhebhyaḥ
Ablativeambuvāhāt ambuvāhābhyām ambuvāhebhyaḥ
Genitiveambuvāhasya ambuvāhayoḥ ambuvāhānām
Locativeambuvāhe ambuvāhayoḥ ambuvāheṣu

Compound ambuvāha -

Adverb -ambuvāham -ambuvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria