Declension table of ?ambuvācītyāga

Deva

MasculineSingularDualPlural
Nominativeambuvācītyāgaḥ ambuvācītyāgau ambuvācītyāgāḥ
Vocativeambuvācītyāga ambuvācītyāgau ambuvācītyāgāḥ
Accusativeambuvācītyāgam ambuvācītyāgau ambuvācītyāgān
Instrumentalambuvācītyāgena ambuvācītyāgābhyām ambuvācītyāgaiḥ ambuvācītyāgebhiḥ
Dativeambuvācītyāgāya ambuvācītyāgābhyām ambuvācītyāgebhyaḥ
Ablativeambuvācītyāgāt ambuvācītyāgābhyām ambuvācītyāgebhyaḥ
Genitiveambuvācītyāgasya ambuvācītyāgayoḥ ambuvācītyāgānām
Locativeambuvācītyāge ambuvācītyāgayoḥ ambuvācītyāgeṣu

Compound ambuvācītyāga -

Adverb -ambuvācītyāgam -ambuvācītyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria