Declension table of ?ambūkṛta

Deva

MasculineSingularDualPlural
Nominativeambūkṛtaḥ ambūkṛtau ambūkṛtāḥ
Vocativeambūkṛta ambūkṛtau ambūkṛtāḥ
Accusativeambūkṛtam ambūkṛtau ambūkṛtān
Instrumentalambūkṛtena ambūkṛtābhyām ambūkṛtaiḥ ambūkṛtebhiḥ
Dativeambūkṛtāya ambūkṛtābhyām ambūkṛtebhyaḥ
Ablativeambūkṛtāt ambūkṛtābhyām ambūkṛtebhyaḥ
Genitiveambūkṛtasya ambūkṛtayoḥ ambūkṛtānām
Locativeambūkṛte ambūkṛtayoḥ ambūkṛteṣu

Compound ambūkṛta -

Adverb -ambūkṛtam -ambūkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria