Declension table of ?ambusamplava

Deva

MasculineSingularDualPlural
Nominativeambusamplavaḥ ambusamplavau ambusamplavāḥ
Vocativeambusamplava ambusamplavau ambusamplavāḥ
Accusativeambusamplavam ambusamplavau ambusamplavān
Instrumentalambusamplavena ambusamplavābhyām ambusamplavaiḥ ambusamplavebhiḥ
Dativeambusamplavāya ambusamplavābhyām ambusamplavebhyaḥ
Ablativeambusamplavāt ambusamplavābhyām ambusamplavebhyaḥ
Genitiveambusamplavasya ambusamplavayoḥ ambusamplavānām
Locativeambusamplave ambusamplavayoḥ ambusamplaveṣu

Compound ambusamplava -

Adverb -ambusamplavam -ambusamplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria