Declension table of ?ambudhāra

Deva

MasculineSingularDualPlural
Nominativeambudhāraḥ ambudhārau ambudhārāḥ
Vocativeambudhāra ambudhārau ambudhārāḥ
Accusativeambudhāram ambudhārau ambudhārān
Instrumentalambudhāreṇa ambudhārābhyām ambudhāraiḥ ambudhārebhiḥ
Dativeambudhārāya ambudhārābhyām ambudhārebhyaḥ
Ablativeambudhārāt ambudhārābhyām ambudhārebhyaḥ
Genitiveambudhārasya ambudhārayoḥ ambudhārāṇām
Locativeambudhāre ambudhārayoḥ ambudhāreṣu

Compound ambudhāra -

Adverb -ambudhāram -ambudhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria