Declension table of ?ambikāvana

Deva

NeuterSingularDualPlural
Nominativeambikāvanam ambikāvane ambikāvanāni
Vocativeambikāvana ambikāvane ambikāvanāni
Accusativeambikāvanam ambikāvane ambikāvanāni
Instrumentalambikāvanena ambikāvanābhyām ambikāvanaiḥ
Dativeambikāvanāya ambikāvanābhyām ambikāvanebhyaḥ
Ablativeambikāvanāt ambikāvanābhyām ambikāvanebhyaḥ
Genitiveambikāvanasya ambikāvanayoḥ ambikāvanānām
Locativeambikāvane ambikāvanayoḥ ambikāvaneṣu

Compound ambikāvana -

Adverb -ambikāvanam -ambikāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria