Declension table of ?ambikāsuta

Deva

MasculineSingularDualPlural
Nominativeambikāsutaḥ ambikāsutau ambikāsutāḥ
Vocativeambikāsuta ambikāsutau ambikāsutāḥ
Accusativeambikāsutam ambikāsutau ambikāsutān
Instrumentalambikāsutena ambikāsutābhyām ambikāsutaiḥ ambikāsutebhiḥ
Dativeambikāsutāya ambikāsutābhyām ambikāsutebhyaḥ
Ablativeambikāsutāt ambikāsutābhyām ambikāsutebhyaḥ
Genitiveambikāsutasya ambikāsutayoḥ ambikāsutānām
Locativeambikāsute ambikāsutayoḥ ambikāsuteṣu

Compound ambikāsuta -

Adverb -ambikāsutam -ambikāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria