Declension table of ?ambikāpati

Deva

MasculineSingularDualPlural
Nominativeambikāpatiḥ ambikāpatī ambikāpatayaḥ
Vocativeambikāpate ambikāpatī ambikāpatayaḥ
Accusativeambikāpatim ambikāpatī ambikāpatīn
Instrumentalambikāpatinā ambikāpatibhyām ambikāpatibhiḥ
Dativeambikāpataye ambikāpatibhyām ambikāpatibhyaḥ
Ablativeambikāpateḥ ambikāpatibhyām ambikāpatibhyaḥ
Genitiveambikāpateḥ ambikāpatyoḥ ambikāpatīnām
Locativeambikāpatau ambikāpatyoḥ ambikāpatiṣu

Compound ambikāpati -

Adverb -ambikāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria