Declension table of ?ambikāpariṇaya

Deva

MasculineSingularDualPlural
Nominativeambikāpariṇayaḥ ambikāpariṇayau ambikāpariṇayāḥ
Vocativeambikāpariṇaya ambikāpariṇayau ambikāpariṇayāḥ
Accusativeambikāpariṇayam ambikāpariṇayau ambikāpariṇayān
Instrumentalambikāpariṇayena ambikāpariṇayābhyām ambikāpariṇayaiḥ ambikāpariṇayebhiḥ
Dativeambikāpariṇayāya ambikāpariṇayābhyām ambikāpariṇayebhyaḥ
Ablativeambikāpariṇayāt ambikāpariṇayābhyām ambikāpariṇayebhyaḥ
Genitiveambikāpariṇayasya ambikāpariṇayayoḥ ambikāpariṇayānām
Locativeambikāpariṇaye ambikāpariṇayayoḥ ambikāpariṇayeṣu

Compound ambikāpariṇaya -

Adverb -ambikāpariṇayam -ambikāpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria