Declension table of ?ambikāmāhātmya

Deva

NeuterSingularDualPlural
Nominativeambikāmāhātmyam ambikāmāhātmye ambikāmāhātmyāni
Vocativeambikāmāhātmya ambikāmāhātmye ambikāmāhātmyāni
Accusativeambikāmāhātmyam ambikāmāhātmye ambikāmāhātmyāni
Instrumentalambikāmāhātmyena ambikāmāhātmyābhyām ambikāmāhātmyaiḥ
Dativeambikāmāhātmyāya ambikāmāhātmyābhyām ambikāmāhātmyebhyaḥ
Ablativeambikāmāhātmyāt ambikāmāhātmyābhyām ambikāmāhātmyebhyaḥ
Genitiveambikāmāhātmyasya ambikāmāhātmyayoḥ ambikāmāhātmyānām
Locativeambikāmāhātmye ambikāmāhātmyayoḥ ambikāmāhātmyeṣu

Compound ambikāmāhātmya -

Adverb -ambikāmāhātmyam -ambikāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria