Declension table of ?ambikākhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeambikākhaṇḍaḥ ambikākhaṇḍau ambikākhaṇḍāḥ
Vocativeambikākhaṇḍa ambikākhaṇḍau ambikākhaṇḍāḥ
Accusativeambikākhaṇḍam ambikākhaṇḍau ambikākhaṇḍān
Instrumentalambikākhaṇḍena ambikākhaṇḍābhyām ambikākhaṇḍaiḥ ambikākhaṇḍebhiḥ
Dativeambikākhaṇḍāya ambikākhaṇḍābhyām ambikākhaṇḍebhyaḥ
Ablativeambikākhaṇḍāt ambikākhaṇḍābhyām ambikākhaṇḍebhyaḥ
Genitiveambikākhaṇḍasya ambikākhaṇḍayoḥ ambikākhaṇḍānām
Locativeambikākhaṇḍe ambikākhaṇḍayoḥ ambikākhaṇḍeṣu

Compound ambikākhaṇḍa -

Adverb -ambikākhaṇḍam -ambikākhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria