Declension table of ambhoja

Deva

MasculineSingularDualPlural
Nominativeambhojaḥ ambhojau ambhojāḥ
Vocativeambhoja ambhojau ambhojāḥ
Accusativeambhojam ambhojau ambhojān
Instrumentalambhojena ambhojābhyām ambhojaiḥ ambhojebhiḥ
Dativeambhojāya ambhojābhyām ambhojebhyaḥ
Ablativeambhojāt ambhojābhyām ambhojebhyaḥ
Genitiveambhojasya ambhojayoḥ ambhojānām
Locativeambhoje ambhojayoḥ ambhojeṣu

Compound ambhoja -

Adverb -ambhojam -ambhojāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria