Declension table of ?ambhaḥsthā

Deva

FeminineSingularDualPlural
Nominativeambhaḥsthā ambhaḥsthe ambhaḥsthāḥ
Vocativeambhaḥsthe ambhaḥsthe ambhaḥsthāḥ
Accusativeambhaḥsthām ambhaḥsthe ambhaḥsthāḥ
Instrumentalambhaḥsthayā ambhaḥsthābhyām ambhaḥsthābhiḥ
Dativeambhaḥsthāyai ambhaḥsthābhyām ambhaḥsthābhyaḥ
Ablativeambhaḥsthāyāḥ ambhaḥsthābhyām ambhaḥsthābhyaḥ
Genitiveambhaḥsthāyāḥ ambhaḥsthayoḥ ambhaḥsthānām
Locativeambhaḥsthāyām ambhaḥsthayoḥ ambhaḥsthāsu

Adverb -ambhaḥstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria