Declension table of ?ambhaḥstha

Deva

MasculineSingularDualPlural
Nominativeambhaḥsthaḥ ambhaḥsthau ambhaḥsthāḥ
Vocativeambhaḥstha ambhaḥsthau ambhaḥsthāḥ
Accusativeambhaḥstham ambhaḥsthau ambhaḥsthān
Instrumentalambhaḥsthena ambhaḥsthābhyām ambhaḥsthaiḥ ambhaḥsthebhiḥ
Dativeambhaḥsthāya ambhaḥsthābhyām ambhaḥsthebhyaḥ
Ablativeambhaḥsthāt ambhaḥsthābhyām ambhaḥsthebhyaḥ
Genitiveambhaḥsthasya ambhaḥsthayoḥ ambhaḥsthānām
Locativeambhaḥsthe ambhaḥsthayoḥ ambhaḥstheṣu

Compound ambhaḥstha -

Adverb -ambhaḥstham -ambhaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria