Declension table of ambarīṣa

Deva

MasculineSingularDualPlural
Nominativeambarīṣaḥ ambarīṣau ambarīṣāḥ
Vocativeambarīṣa ambarīṣau ambarīṣāḥ
Accusativeambarīṣam ambarīṣau ambarīṣān
Instrumentalambarīṣeṇa ambarīṣābhyām ambarīṣaiḥ ambarīṣebhiḥ
Dativeambarīṣāya ambarīṣābhyām ambarīṣebhyaḥ
Ablativeambarīṣāt ambarīṣābhyām ambarīṣebhyaḥ
Genitiveambarīṣasya ambarīṣayoḥ ambarīṣāṇām
Locativeambarīṣe ambarīṣayoḥ ambarīṣeṣu

Compound ambarīṣa -

Adverb -ambarīṣam -ambarīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria