Declension table of ?ambaramaṇi

Deva

MasculineSingularDualPlural
Nominativeambaramaṇiḥ ambaramaṇī ambaramaṇayaḥ
Vocativeambaramaṇe ambaramaṇī ambaramaṇayaḥ
Accusativeambaramaṇim ambaramaṇī ambaramaṇīn
Instrumentalambaramaṇinā ambaramaṇibhyām ambaramaṇibhiḥ
Dativeambaramaṇaye ambaramaṇibhyām ambaramaṇibhyaḥ
Ablativeambaramaṇeḥ ambaramaṇibhyām ambaramaṇibhyaḥ
Genitiveambaramaṇeḥ ambaramaṇyoḥ ambaramaṇīnām
Locativeambaramaṇau ambaramaṇyoḥ ambaramaṇiṣu

Compound ambaramaṇi -

Adverb -ambaramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria