Declension table of ?ambarādhikārin

Deva

MasculineSingularDualPlural
Nominativeambarādhikārī ambarādhikāriṇau ambarādhikāriṇaḥ
Vocativeambarādhikārin ambarādhikāriṇau ambarādhikāriṇaḥ
Accusativeambarādhikāriṇam ambarādhikāriṇau ambarādhikāriṇaḥ
Instrumentalambarādhikāriṇā ambarādhikāribhyām ambarādhikāribhiḥ
Dativeambarādhikāriṇe ambarādhikāribhyām ambarādhikāribhyaḥ
Ablativeambarādhikāriṇaḥ ambarādhikāribhyām ambarādhikāribhyaḥ
Genitiveambarādhikāriṇaḥ ambarādhikāriṇoḥ ambarādhikāriṇām
Locativeambarādhikāriṇi ambarādhikāriṇoḥ ambarādhikāriṣu

Compound ambarādhikāri -

Adverb -ambarādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria