Declension table of ?ambaṣṭhikā

Deva

FeminineSingularDualPlural
Nominativeambaṣṭhikā ambaṣṭhike ambaṣṭhikāḥ
Vocativeambaṣṭhike ambaṣṭhike ambaṣṭhikāḥ
Accusativeambaṣṭhikām ambaṣṭhike ambaṣṭhikāḥ
Instrumentalambaṣṭhikayā ambaṣṭhikābhyām ambaṣṭhikābhiḥ
Dativeambaṣṭhikāyai ambaṣṭhikābhyām ambaṣṭhikābhyaḥ
Ablativeambaṣṭhikāyāḥ ambaṣṭhikābhyām ambaṣṭhikābhyaḥ
Genitiveambaṣṭhikāyāḥ ambaṣṭhikayoḥ ambaṣṭhikānām
Locativeambaṣṭhikāyām ambaṣṭhikayoḥ ambaṣṭhikāsu

Adverb -ambaṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria