Declension table of ?ambaṣṭhī

Deva

FeminineSingularDualPlural
Nominativeambaṣṭhī ambaṣṭhyau ambaṣṭhyaḥ
Vocativeambaṣṭhi ambaṣṭhyau ambaṣṭhyaḥ
Accusativeambaṣṭhīm ambaṣṭhyau ambaṣṭhīḥ
Instrumentalambaṣṭhyā ambaṣṭhībhyām ambaṣṭhībhiḥ
Dativeambaṣṭhyai ambaṣṭhībhyām ambaṣṭhībhyaḥ
Ablativeambaṣṭhyāḥ ambaṣṭhībhyām ambaṣṭhībhyaḥ
Genitiveambaṣṭhyāḥ ambaṣṭhyoḥ ambaṣṭhīnām
Locativeambaṣṭhyām ambaṣṭhyoḥ ambaṣṭhīṣu

Compound ambaṣṭhi - ambaṣṭhī -

Adverb -ambaṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria