Declension table of ?ambaṣṭhakī

Deva

FeminineSingularDualPlural
Nominativeambaṣṭhakī ambaṣṭhakyau ambaṣṭhakyaḥ
Vocativeambaṣṭhaki ambaṣṭhakyau ambaṣṭhakyaḥ
Accusativeambaṣṭhakīm ambaṣṭhakyau ambaṣṭhakīḥ
Instrumentalambaṣṭhakyā ambaṣṭhakībhyām ambaṣṭhakībhiḥ
Dativeambaṣṭhakyai ambaṣṭhakībhyām ambaṣṭhakībhyaḥ
Ablativeambaṣṭhakyāḥ ambaṣṭhakībhyām ambaṣṭhakībhyaḥ
Genitiveambaṣṭhakyāḥ ambaṣṭhakyoḥ ambaṣṭhakīnām
Locativeambaṣṭhakyām ambaṣṭhakyoḥ ambaṣṭhakīṣu

Compound ambaṣṭhaki - ambaṣṭhakī -

Adverb -ambaṣṭhaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria