Declension table of ambaṣṭha

Deva

MasculineSingularDualPlural
Nominativeambaṣṭhaḥ ambaṣṭhau ambaṣṭhāḥ
Vocativeambaṣṭha ambaṣṭhau ambaṣṭhāḥ
Accusativeambaṣṭham ambaṣṭhau ambaṣṭhān
Instrumentalambaṣṭhena ambaṣṭhābhyām ambaṣṭhaiḥ ambaṣṭhebhiḥ
Dativeambaṣṭhāya ambaṣṭhābhyām ambaṣṭhebhyaḥ
Ablativeambaṣṭhāt ambaṣṭhābhyām ambaṣṭhebhyaḥ
Genitiveambaṣṭhasya ambaṣṭhayoḥ ambaṣṭhānām
Locativeambaṣṭhe ambaṣṭhayoḥ ambaṣṭheṣu

Compound ambaṣṭha -

Adverb -ambaṣṭham -ambaṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria