Declension table of ?amautradhautā

Deva

FeminineSingularDualPlural
Nominativeamautradhautā amautradhaute amautradhautāḥ
Vocativeamautradhaute amautradhaute amautradhautāḥ
Accusativeamautradhautām amautradhaute amautradhautāḥ
Instrumentalamautradhautayā amautradhautābhyām amautradhautābhiḥ
Dativeamautradhautāyai amautradhautābhyām amautradhautābhyaḥ
Ablativeamautradhautāyāḥ amautradhautābhyām amautradhautābhyaḥ
Genitiveamautradhautāyāḥ amautradhautayoḥ amautradhautānām
Locativeamautradhautāyām amautradhautayoḥ amautradhautāsu

Adverb -amautradhautam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria