Declension table of ?amatraka

Deva

NeuterSingularDualPlural
Nominativeamatrakam amatrake amatrakāṇi
Vocativeamatraka amatrake amatrakāṇi
Accusativeamatrakam amatrake amatrakāṇi
Instrumentalamatrakeṇa amatrakābhyām amatrakaiḥ
Dativeamatrakāya amatrakābhyām amatrakebhyaḥ
Ablativeamatrakāt amatrakābhyām amatrakebhyaḥ
Genitiveamatrakasya amatrakayoḥ amatrakāṇām
Locativeamatrake amatrakayoḥ amatrakeṣu

Compound amatraka -

Adverb -amatrakam -amatrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria