Declension table of ?amatis

Deva

MasculineSingularDualPlural
Nominativeamatiḥ amatiṣau amatiṣaḥ
Vocativeamatiḥ amatiṣau amatiṣaḥ
Accusativeamatiṣam amatiṣau amatiṣaḥ
Instrumentalamatiṣā amatirbhyām amatirbhiḥ
Dativeamatiṣe amatirbhyām amatirbhyaḥ
Ablativeamatiṣaḥ amatirbhyām amatirbhyaḥ
Genitiveamatiṣaḥ amatiṣoḥ amatiṣām
Locativeamatiṣi amatiṣoḥ amatiḥṣu

Compound amatis -

Adverb -amatis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria